B 321-13 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 321/13
Title: Raghuvaṃśa
Dimensions: 24.3 x 12.3 cm x 193 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7006
Remarks:


Reel No. B 321-13 Inventory No. 43776

Title Raghuvaṃśakāvya

Author Kālidāsa

Subject Kāvya

Language Sanskrit, Nepali

Text Features foll. 1-58 Raghuvaṃśa 4 sarga, 5 sarga, durgāsaptaśatī +prakīrṇapatrāṇi,

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.3 x 12.3 cm

Folios 193

Lines per Folio 6–7

Foliation in disorder; numbers in the middle left and right-hand margin of verso and Titles: Raghuºº and Rāma is beneath the numbers,

Place of Deposit NAK

Accession No. 5/7006

Manuscript Features

Stamp Nepal National Library, NAK

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sa rājyaṃ guruṇā dattaṃ pratipadyādhikaṃ babhau ||

dināṃte nihitaṃ tejaḥ svitreva hutāśanaḥ || 1 ||

saḥ so raghurājā jo chan so , guruṇā bābule, dattaṃ diyāko, rājyaṃ rājyakana, pratipadya pāera, dināṃte saṃdhyākālamā savitrā sūryale, nihitaṃ rākhyāko tejḥ tejakana, pratipady pāera, hutāśana iva, agni jhaiñ , adhikaṃ babhau suhāudā huṃthe, || 1 || (fol. 1v1–2r1)

End

vapuṣaḥ mahimāvapur mahimā tena vapur mahimām nāśarīrkāmahatvale saṃyokṣyase saṃvandha garlās iti yasto tapo nidhiḥ tapasāṃ nidhiḥ taponidhiḥ tapasyākā smāni bhayākā mataṅgaṛṣī jāṃcha so mām makana avocata bhandā huṃthe || 55 || (fol. 64r-15)

Colophon

iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau raghurājyabhiṣeko nāma tṛtīya sagaḥ || 3 || (fol. 58r6–58v1)

Microfilm Details

Reel No. B 321/13

Date of Filming 13-07-1972

Exposures 202

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 13-10-2003

Bibliography