B 321-13 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 321/13
Title: Raghuvaṃśa
Dimensions: 24.3 x 12.3 cm x 193 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7006
Remarks:
Reel No. B 321-13 Inventory No. 43776
Title Raghuvaṃśakāvya
Author Kālidāsa
Subject Kāvya
Language Sanskrit, Nepali
Text Features foll. 1-58 Raghuvaṃśa 4 sarga, 5 sarga, durgāsaptaśatī +prakīrṇapatrāṇi,
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.3 x 12.3 cm
Folios 193
Lines per Folio 6–7
Foliation in disorder; numbers in the middle left and right-hand margin of verso and Titles: Raghuºº and Rāma is beneath the numbers,
Place of Deposit NAK
Accession No. 5/7006
Manuscript Features
Stamp Nepal National Library, NAK
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
sa rājyaṃ guruṇā dattaṃ pratipadyādhikaṃ babhau ||
dināṃte nihitaṃ tejaḥ svitreva hutāśanaḥ || 1 ||
saḥ so raghurājā jo chan so , guruṇā bābule, dattaṃ diyāko, rājyaṃ rājyakana, pratipadya pāera, dināṃte saṃdhyākālamā savitrā sūryale, nihitaṃ rākhyāko tejḥ tejakana, pratipady pāera, hutāśana iva, agni jhaiñ , adhikaṃ babhau suhāudā huṃthe, || 1 || (fol. 1v1–2r1)
End
vapuṣaḥ mahimāvapur mahimā tena vapur mahimām nāśarīrkāmahatvale saṃyokṣyase saṃvandha garlās iti yasto tapo nidhiḥ tapasāṃ nidhiḥ taponidhiḥ tapasyākā smāni bhayākā mataṅgaṛṣī jāṃcha so mām makana avocata bhandā huṃthe || 55 || (fol. 64r-15)
Colophon
iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau raghurājyabhiṣeko nāma tṛtīya sagaḥ || 3 || (fol. 58r6–58v1)
Microfilm Details
Reel No. B 321/13
Date of Filming 13-07-1972
Exposures 202
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 13-10-2003
Bibliography